ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्‌।

रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्‌॥

 

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्‌।

उपागम्याब्रवीद्रामं अगस्त्यो भगवान्‌ ऋषिः॥

 

श्रीराम राम रामेति रमे रामे मनोरमे।

सहस्रनाम तत्तुल्यं रामनाम वरानने॥

 

वज्रपञ्जरदंष्ट्रां वह्निनयनमीड्यम्‌।

बालार्ककोटिप्रभां च दिव्यायुधां बिभूषणाम्‌॥

 

विश्वं तमोऽविच्छिन्नं तमसः पारे संस्थितं।

तं त्वामेव प्रतीच्छामि नित्यं विश्वेश्वरूपम्‌॥

 

अदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्‌।

जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम्‌॥

 

मामेकं शरणं व्रज त्वामेव शरणं मम।

जन्मजदुःखविनाशाय संसारार्णवतारणे॥

 

त्वमक्षरं परमं वेदानां विश्वस्य बिजं परं।

त्वमेव वेदो वेदान्तश्च त्वमेवाऽसि विष्णुर्व्योम त्वं व्योम त्वमृतं त्वं च॥

 

सूर्यः सविता सूर्यः सविता सूर्यः सविता सूर्यः।

सविता सूर्यः सविता सूर्यः सविता सूर्यः सविता॥

 

ध्यायेद्‌धि सत्यं प्रतिपदं त्रिदशेष्वरूपं निर्गुणं निर्विकल्पं निरीहं।

चिदेकं निर्मलं निराकारं निराधारं विभुं विश्वात्मारं भावयेद्‌धि सत्यं॥

 

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः।

तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति॥

 

भ्राजन्तं लोकत्रयगुरुं ज्ञानदीपं शिवं सुरेशं विश्वाधारं जगदादारम्‌।

तमेव मातरं शरणं व्रजेद्धि शरण्यं व्रजेद्धि शरण्यं मम नौशस्त्रम्‌॥

 

य एवं विद्वान्पठति सोऽन्तरात्मा संप्राप्नोति संप्राप्नोति संप्राप्नोति।

ओं तत्‌सत्‌॥